Māsa: The Month

मासश्चैत्रो थ वैशाखो ज्येष्ठ आषाढ संज्ञकः।
ततस्तु श्रावणो भाद्रपदाथाश्चिनसंज्ञकः॥
कार्तिको मार्गशीर्षश्च पौशो माघोथ फाल्गुनः।
एतानि मासनामानि चैत्रा दीनां क्रमाद्विदुः॥
māsaścaitro tha vaiśākho jyeṣṭha āṣāḍha saṁjñakaḥ|
tatastu śrāvaṇo bhādrapadāthāśvinasaṁjñakaḥ ||
kārtiko mārgaśīrṣaśca pauśo māghotha phālgunaḥ |
etāni māsanāmāni caitrā dīnāṁ kramādviduḥ ||
Months are called māsa and there are twelve months in a year (saṁvatsara, varṣa). These months are called

Chaitra after the full moon

Continue Reading...