Prayers for Vedic Learning

In the first year you will learn two main directions of mantras and prayers. One is the worship of Guru and Gaṇeśa, while the second is Narasiṁha sādhanā.
Listening to the Guru vandana improves your brilliance, faith and spirituality. You must be able to recite it. Do this every morning.

Stanza 01
आनन्दमानन्दकरं प्रसन्नम्‌ ज्ञानस्वरूपं निजभावयुक्तम्‌।
योगीन्द्रमीड्यं भवरोगवैद्यम्‌ श्रीमद्गुरुं नित्यमहं नमामि॥
ānandamānandakaraṁ prasannam jñānasvarūpaṁ nijabhāvayuktam |
yogīndramīḍyaṁ bhavarogavaidyam śrīmadguruṁ nityamahaṁ namāmi ||

Stanza 02
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः॥
gururbrahmā gururviṣṇurgururdevo maheśvaraḥ |
gurureva paraṁ brahma tasmai śrīgurave namaḥ ||

Stanza 03
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन

Continue Reading...