Lords of Signs

राशिस्वामिनः। rāśisvāminaḥ |
मेषवृश्चिकयोभौंमः शुक्रो बृषतुलाधिपः।
बुधः कन्यामिथुनयोः प्रोक्तः कर्कस्य चन्द्रमाः॥
स्यान्मीनधनुषोजीवः शनिर्मकरकुंभयोः।
सिंहस्याधिपतिः सूर्यो राश्यधीशाः प्रकीर्तिताः॥
meṣavṛścikayobhauṁmaḥ śukro bṛṣatulādhipaḥ |
budhaḥ kanyāmithunayoḥ proktaḥ karkasya candramāḥ ||
syānmīnadhanuṣojīavaḥ śanirmakarakuaṁbhayoḥ |
siṁhasyādhipatiḥ sūryo rāśyadhīśāḥ prakīrtitāḥ ||
Translation: The lordship of the signs. Aries and Scorpio have Mars as their lord; Venus lords over Taurus and Libra; Mercury lords Virgo and Gemini while the Moon lords Cancer. Jupiter lords Pisces and Sagittarius while Saturn lords Capricorn and Aquarius. The Sun is not only the lord of Leo but also the king of the zodiac (rāśyadhīśāḥ).

By implication, planets as lords

Continue Reading...